Declension table of ?saṅgūḍhā

Deva

FeminineSingularDualPlural
Nominativesaṅgūḍhā saṅgūḍhe saṅgūḍhāḥ
Vocativesaṅgūḍhe saṅgūḍhe saṅgūḍhāḥ
Accusativesaṅgūḍhām saṅgūḍhe saṅgūḍhāḥ
Instrumentalsaṅgūḍhayā saṅgūḍhābhyām saṅgūḍhābhiḥ
Dativesaṅgūḍhāyai saṅgūḍhābhyām saṅgūḍhābhyaḥ
Ablativesaṅgūḍhāyāḥ saṅgūḍhābhyām saṅgūḍhābhyaḥ
Genitivesaṅgūḍhāyāḥ saṅgūḍhayoḥ saṅgūḍhānām
Locativesaṅgūḍhāyām saṅgūḍhayoḥ saṅgūḍhāsu

Adverb -saṅgūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria