Declension table of ?saṅgupti

Deva

FeminineSingularDualPlural
Nominativesaṅguptiḥ saṅguptī saṅguptayaḥ
Vocativesaṅgupte saṅguptī saṅguptayaḥ
Accusativesaṅguptim saṅguptī saṅguptīḥ
Instrumentalsaṅguptyā saṅguptibhyām saṅguptibhiḥ
Dativesaṅguptyai saṅguptaye saṅguptibhyām saṅguptibhyaḥ
Ablativesaṅguptyāḥ saṅgupteḥ saṅguptibhyām saṅguptibhyaḥ
Genitivesaṅguptyāḥ saṅgupteḥ saṅguptyoḥ saṅguptīnām
Locativesaṅguptyām saṅguptau saṅguptyoḥ saṅguptiṣu

Compound saṅgupti -

Adverb -saṅgupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria