Declension table of ?saṅguptalekha

Deva

MasculineSingularDualPlural
Nominativesaṅguptalekhaḥ saṅguptalekhau saṅguptalekhāḥ
Vocativesaṅguptalekha saṅguptalekhau saṅguptalekhāḥ
Accusativesaṅguptalekham saṅguptalekhau saṅguptalekhān
Instrumentalsaṅguptalekhena saṅguptalekhābhyām saṅguptalekhaiḥ saṅguptalekhebhiḥ
Dativesaṅguptalekhāya saṅguptalekhābhyām saṅguptalekhebhyaḥ
Ablativesaṅguptalekhāt saṅguptalekhābhyām saṅguptalekhebhyaḥ
Genitivesaṅguptalekhasya saṅguptalekhayoḥ saṅguptalekhānām
Locativesaṅguptalekhe saṅguptalekhayoḥ saṅguptalekheṣu

Compound saṅguptalekha -

Adverb -saṅguptalekham -saṅguptalekhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria