Declension table of ?saṅguptā

Deva

FeminineSingularDualPlural
Nominativesaṅguptā saṅgupte saṅguptāḥ
Vocativesaṅgupte saṅgupte saṅguptāḥ
Accusativesaṅguptām saṅgupte saṅguptāḥ
Instrumentalsaṅguptayā saṅguptābhyām saṅguptābhiḥ
Dativesaṅguptāyai saṅguptābhyām saṅguptābhyaḥ
Ablativesaṅguptāyāḥ saṅguptābhyām saṅguptābhyaḥ
Genitivesaṅguptāyāḥ saṅguptayoḥ saṅguptānām
Locativesaṅguptāyām saṅguptayoḥ saṅguptāsu

Adverb -saṅguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria