सुबन्तावली ?सङ्ग्रथितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सङ्ग्रथितः | सङ्ग्रथितौ | सङ्ग्रथिताः |
सम्बोधनम् | सङ्ग्रथित | सङ्ग्रथितौ | सङ्ग्रथिताः |
द्वितीया | सङ्ग्रथितम् | सङ्ग्रथितौ | सङ्ग्रथितान् |
तृतीया | सङ्ग्रथितेन | सङ्ग्रथिताभ्याम् | सङ्ग्रथितैः सङ्ग्रथितेभिः |
चतुर्थी | सङ्ग्रथिताय | सङ्ग्रथिताभ्याम् | सङ्ग्रथितेभ्यः |
पञ्चमी | सङ्ग्रथितात् | सङ्ग्रथिताभ्याम् | सङ्ग्रथितेभ्यः |
षष्ठी | सङ्ग्रथितस्य | सङ्ग्रथितयोः | सङ्ग्रथितानाम् |
सप्तमी | सङ्ग्रथिते | सङ्ग्रथितयोः | सङ्ग्रथितेषु |