Declension table of saṅgrahin

Deva

NeuterSingularDualPlural
Nominativesaṅgrahi saṅgrahiṇī saṅgrahīṇi
Vocativesaṅgrahin saṅgrahi saṅgrahiṇī saṅgrahīṇi
Accusativesaṅgrahi saṅgrahiṇī saṅgrahīṇi
Instrumentalsaṅgrahiṇā saṅgrahibhyām saṅgrahibhiḥ
Dativesaṅgrahiṇe saṅgrahibhyām saṅgrahibhyaḥ
Ablativesaṅgrahiṇaḥ saṅgrahibhyām saṅgrahibhyaḥ
Genitivesaṅgrahiṇaḥ saṅgrahiṇoḥ saṅgrahiṇām
Locativesaṅgrahiṇi saṅgrahiṇoḥ saṅgrahiṣu

Compound saṅgrahi -

Adverb -saṅgrahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria