Declension table of saṅgrahītṛ

Deva

MasculineSingularDualPlural
Nominativesaṅgrahītā saṅgrahītārau saṅgrahītāraḥ
Vocativesaṅgrahītaḥ saṅgrahītārau saṅgrahītāraḥ
Accusativesaṅgrahītāram saṅgrahītārau saṅgrahītṝn
Instrumentalsaṅgrahītrā saṅgrahītṛbhyām saṅgrahītṛbhiḥ
Dativesaṅgrahītre saṅgrahītṛbhyām saṅgrahītṛbhyaḥ
Ablativesaṅgrahītuḥ saṅgrahītṛbhyām saṅgrahītṛbhyaḥ
Genitivesaṅgrahītuḥ saṅgrahītroḥ saṅgrahītṝṇām
Locativesaṅgrahītari saṅgrahītroḥ saṅgrahītṛṣu

Compound saṅgrahītṛ -

Adverb -saṅgrahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria