Declension table of saṅgrahasūtra

Deva

NeuterSingularDualPlural
Nominativesaṅgrahasūtram saṅgrahasūtre saṅgrahasūtrāṇi
Vocativesaṅgrahasūtra saṅgrahasūtre saṅgrahasūtrāṇi
Accusativesaṅgrahasūtram saṅgrahasūtre saṅgrahasūtrāṇi
Instrumentalsaṅgrahasūtreṇa saṅgrahasūtrābhyām saṅgrahasūtraiḥ
Dativesaṅgrahasūtrāya saṅgrahasūtrābhyām saṅgrahasūtrebhyaḥ
Ablativesaṅgrahasūtrāt saṅgrahasūtrābhyām saṅgrahasūtrebhyaḥ
Genitivesaṅgrahasūtrasya saṅgrahasūtrayoḥ saṅgrahasūtrāṇām
Locativesaṅgrahasūtre saṅgrahasūtrayoḥ saṅgrahasūtreṣu

Compound saṅgrahasūtra -

Adverb -saṅgrahasūtram -saṅgrahasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria