Declension table of ?saṅgrahaprakāśikā

Deva

FeminineSingularDualPlural
Nominativesaṅgrahaprakāśikā saṅgrahaprakāśike saṅgrahaprakāśikāḥ
Vocativesaṅgrahaprakāśike saṅgrahaprakāśike saṅgrahaprakāśikāḥ
Accusativesaṅgrahaprakāśikām saṅgrahaprakāśike saṅgrahaprakāśikāḥ
Instrumentalsaṅgrahaprakāśikayā saṅgrahaprakāśikābhyām saṅgrahaprakāśikābhiḥ
Dativesaṅgrahaprakāśikāyai saṅgrahaprakāśikābhyām saṅgrahaprakāśikābhyaḥ
Ablativesaṅgrahaprakāśikāyāḥ saṅgrahaprakāśikābhyām saṅgrahaprakāśikābhyaḥ
Genitivesaṅgrahaprakāśikāyāḥ saṅgrahaprakāśikayoḥ saṅgrahaprakāśikānām
Locativesaṅgrahaprakāśikāyām saṅgrahaprakāśikayoḥ saṅgrahaprakāśikāsu

Adverb -saṅgrahaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria