Declension table of saṅgraha

Deva

MasculineSingularDualPlural
Nominativesaṅgrahaḥ saṅgrahau saṅgrahāḥ
Vocativesaṅgraha saṅgrahau saṅgrahāḥ
Accusativesaṅgraham saṅgrahau saṅgrahān
Instrumentalsaṅgraheṇa saṅgrahābhyām saṅgrahaiḥ saṅgrahebhiḥ
Dativesaṅgrahāya saṅgrahābhyām saṅgrahebhyaḥ
Ablativesaṅgrahāt saṅgrahābhyām saṅgrahebhyaḥ
Genitivesaṅgrahasya saṅgrahayoḥ saṅgrahāṇām
Locativesaṅgrahe saṅgrahayoḥ saṅgraheṣu

Compound saṅgraha -

Adverb -saṅgraham -saṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria