Declension table of saṅgrahaṇīya

Deva

NeuterSingularDualPlural
Nominativesaṅgrahaṇīyam saṅgrahaṇīye saṅgrahaṇīyāni
Vocativesaṅgrahaṇīya saṅgrahaṇīye saṅgrahaṇīyāni
Accusativesaṅgrahaṇīyam saṅgrahaṇīye saṅgrahaṇīyāni
Instrumentalsaṅgrahaṇīyena saṅgrahaṇīyābhyām saṅgrahaṇīyaiḥ
Dativesaṅgrahaṇīyāya saṅgrahaṇīyābhyām saṅgrahaṇīyebhyaḥ
Ablativesaṅgrahaṇīyāt saṅgrahaṇīyābhyām saṅgrahaṇīyebhyaḥ
Genitivesaṅgrahaṇīyasya saṅgrahaṇīyayoḥ saṅgrahaṇīyānām
Locativesaṅgrahaṇīye saṅgrahaṇīyayoḥ saṅgrahaṇīyeṣu

Compound saṅgrahaṇīya -

Adverb -saṅgrahaṇīyam -saṅgrahaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria