Declension table of saṅgrahaṇīya

Deva

MasculineSingularDualPlural
Nominativesaṅgrahaṇīyaḥ saṅgrahaṇīyau saṅgrahaṇīyāḥ
Vocativesaṅgrahaṇīya saṅgrahaṇīyau saṅgrahaṇīyāḥ
Accusativesaṅgrahaṇīyam saṅgrahaṇīyau saṅgrahaṇīyān
Instrumentalsaṅgrahaṇīyena saṅgrahaṇīyābhyām saṅgrahaṇīyaiḥ saṅgrahaṇīyebhiḥ
Dativesaṅgrahaṇīyāya saṅgrahaṇīyābhyām saṅgrahaṇīyebhyaḥ
Ablativesaṅgrahaṇīyāt saṅgrahaṇīyābhyām saṅgrahaṇīyebhyaḥ
Genitivesaṅgrahaṇīyasya saṅgrahaṇīyayoḥ saṅgrahaṇīyānām
Locativesaṅgrahaṇīye saṅgrahaṇīyayoḥ saṅgrahaṇīyeṣu

Compound saṅgrahaṇīya -

Adverb -saṅgrahaṇīyam -saṅgrahaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria