Declension table of saṅgrahaṇa

Deva

MasculineSingularDualPlural
Nominativesaṅgrahaṇaḥ saṅgrahaṇau saṅgrahaṇāḥ
Vocativesaṅgrahaṇa saṅgrahaṇau saṅgrahaṇāḥ
Accusativesaṅgrahaṇam saṅgrahaṇau saṅgrahaṇān
Instrumentalsaṅgrahaṇena saṅgrahaṇābhyām saṅgrahaṇaiḥ saṅgrahaṇebhiḥ
Dativesaṅgrahaṇāya saṅgrahaṇābhyām saṅgrahaṇebhyaḥ
Ablativesaṅgrahaṇāt saṅgrahaṇābhyām saṅgrahaṇebhyaḥ
Genitivesaṅgrahaṇasya saṅgrahaṇayoḥ saṅgrahaṇānām
Locativesaṅgrahaṇe saṅgrahaṇayoḥ saṅgrahaṇeṣu

Compound saṅgrahaṇa -

Adverb -saṅgrahaṇam -saṅgrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria