सुबन्तावली सङ्ग्रामराज

Roma

पुमान्एकद्विबहु
प्रथमासङ्ग्रामराजः सङ्ग्रामराजौ सङ्ग्रामराजाः
सम्बोधनम्सङ्ग्रामराज सङ्ग्रामराजौ सङ्ग्रामराजाः
द्वितीयासङ्ग्रामराजम् सङ्ग्रामराजौ सङ्ग्रामराजान्
तृतीयासङ्ग्रामराजेन सङ्ग्रामराजाभ्याम् सङ्ग्रामराजैः सङ्ग्रामराजेभिः
चतुर्थीसङ्ग्रामराजाय सङ्ग्रामराजाभ्याम् सङ्ग्रामराजेभ्यः
पञ्चमीसङ्ग्रामराजात् सङ्ग्रामराजाभ्याम् सङ्ग्रामराजेभ्यः
षष्ठीसङ्ग्रामराजस्य सङ्ग्रामराजयोः सङ्ग्रामराजानाम्
सप्तमीसङ्ग्रामराजे सङ्ग्रामराजयोः सङ्ग्रामराजेषु

समास सङ्ग्रामराज

अव्यय ॰सङ्ग्रामराजम् ॰सङ्ग्रामराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria