Declension table of saṅgrāmarāja

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmarājaḥ saṅgrāmarājau saṅgrāmarājāḥ
Vocativesaṅgrāmarāja saṅgrāmarājau saṅgrāmarājāḥ
Accusativesaṅgrāmarājam saṅgrāmarājau saṅgrāmarājān
Instrumentalsaṅgrāmarājena saṅgrāmarājābhyām saṅgrāmarājaiḥ saṅgrāmarājebhiḥ
Dativesaṅgrāmarājāya saṅgrāmarājābhyām saṅgrāmarājebhyaḥ
Ablativesaṅgrāmarājāt saṅgrāmarājābhyām saṅgrāmarājebhyaḥ
Genitivesaṅgrāmarājasya saṅgrāmarājayoḥ saṅgrāmarājānām
Locativesaṅgrāmarāje saṅgrāmarājayoḥ saṅgrāmarājeṣu

Compound saṅgrāmarāja -

Adverb -saṅgrāmarājam -saṅgrāmarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria