Declension table of ?saṅgrāmakarman

Deva

NeuterSingularDualPlural
Nominativesaṅgrāmakarma saṅgrāmakarmaṇī saṅgrāmakarmāṇi
Vocativesaṅgrāmakarman saṅgrāmakarma saṅgrāmakarmaṇī saṅgrāmakarmāṇi
Accusativesaṅgrāmakarma saṅgrāmakarmaṇī saṅgrāmakarmāṇi
Instrumentalsaṅgrāmakarmaṇā saṅgrāmakarmabhyām saṅgrāmakarmabhiḥ
Dativesaṅgrāmakarmaṇe saṅgrāmakarmabhyām saṅgrāmakarmabhyaḥ
Ablativesaṅgrāmakarmaṇaḥ saṅgrāmakarmabhyām saṅgrāmakarmabhyaḥ
Genitivesaṅgrāmakarmaṇaḥ saṅgrāmakarmaṇoḥ saṅgrāmakarmaṇām
Locativesaṅgrāmakarmaṇi saṅgrāmakarmaṇoḥ saṅgrāmakarmasu

Compound saṅgrāmakarma -

Adverb -saṅgrāmakarma -saṅgrāmakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria