Declension table of ?saṅgrāmārthinī

Deva

FeminineSingularDualPlural
Nominativesaṅgrāmārthinī saṅgrāmārthinyau saṅgrāmārthinyaḥ
Vocativesaṅgrāmārthini saṅgrāmārthinyau saṅgrāmārthinyaḥ
Accusativesaṅgrāmārthinīm saṅgrāmārthinyau saṅgrāmārthinīḥ
Instrumentalsaṅgrāmārthinyā saṅgrāmārthinībhyām saṅgrāmārthinībhiḥ
Dativesaṅgrāmārthinyai saṅgrāmārthinībhyām saṅgrāmārthinībhyaḥ
Ablativesaṅgrāmārthinyāḥ saṅgrāmārthinībhyām saṅgrāmārthinībhyaḥ
Genitivesaṅgrāmārthinyāḥ saṅgrāmārthinyoḥ saṅgrāmārthinīnām
Locativesaṅgrāmārthinyām saṅgrāmārthinyoḥ saṅgrāmārthinīṣu

Compound saṅgrāmārthini - saṅgrāmārthinī -

Adverb -saṅgrāmārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria