सुबन्तावली ?सङ्ग्रामापीड

Roma

पुमान्एकद्विबहु
प्रथमासङ्ग्रामापीडः सङ्ग्रामापीडौ सङ्ग्रामापीडाः
सम्बोधनम्सङ्ग्रामापीड सङ्ग्रामापीडौ सङ्ग्रामापीडाः
द्वितीयासङ्ग्रामापीडम् सङ्ग्रामापीडौ सङ्ग्रामापीडान्
तृतीयासङ्ग्रामापीडेन सङ्ग्रामापीडाभ्याम् सङ्ग्रामापीडैः सङ्ग्रामापीडेभिः
चतुर्थीसङ्ग्रामापीडाय सङ्ग्रामापीडाभ्याम् सङ्ग्रामापीडेभ्यः
पञ्चमीसङ्ग्रामापीडात् सङ्ग्रामापीडाभ्याम् सङ्ग्रामापीडेभ्यः
षष्ठीसङ्ग्रामापीडस्य सङ्ग्रामापीडयोः सङ्ग्रामापीडानाम्
सप्तमीसङ्ग्रामापीडे सङ्ग्रामापीडयोः सङ्ग्रामापीडेषु

समास सङ्ग्रामापीड

अव्यय ॰सङ्ग्रामापीडम् ॰सङ्ग्रामापीडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria