Declension table of ?saṅgrāmāṅgana

Deva

NeuterSingularDualPlural
Nominativesaṅgrāmāṅganam saṅgrāmāṅgane saṅgrāmāṅganāni
Vocativesaṅgrāmāṅgana saṅgrāmāṅgane saṅgrāmāṅganāni
Accusativesaṅgrāmāṅganam saṅgrāmāṅgane saṅgrāmāṅganāni
Instrumentalsaṅgrāmāṅganena saṅgrāmāṅganābhyām saṅgrāmāṅganaiḥ
Dativesaṅgrāmāṅganāya saṅgrāmāṅganābhyām saṅgrāmāṅganebhyaḥ
Ablativesaṅgrāmāṅganāt saṅgrāmāṅganābhyām saṅgrāmāṅganebhyaḥ
Genitivesaṅgrāmāṅganasya saṅgrāmāṅganayoḥ saṅgrāmāṅganānām
Locativesaṅgrāmāṅgane saṅgrāmāṅganayoḥ saṅgrāmāṅganeṣu

Compound saṅgrāmāṅgana -

Adverb -saṅgrāmāṅganam -saṅgrāmāṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria