Declension table of saṅgrāma

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmaḥ saṅgrāmau saṅgrāmāḥ
Vocativesaṅgrāma saṅgrāmau saṅgrāmāḥ
Accusativesaṅgrāmam saṅgrāmau saṅgrāmān
Instrumentalsaṅgrāmeṇa saṅgrāmābhyām saṅgrāmaiḥ saṅgrāmebhiḥ
Dativesaṅgrāmāya saṅgrāmābhyām saṅgrāmebhyaḥ
Ablativesaṅgrāmāt saṅgrāmābhyām saṅgrāmebhyaḥ
Genitivesaṅgrāmasya saṅgrāmayoḥ saṅgrāmāṇām
Locativesaṅgrāme saṅgrāmayoḥ saṅgrāmeṣu

Compound saṅgrāma -

Adverb -saṅgrāmam -saṅgrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria