Declension table of saṅgrāhita

Deva

MasculineSingularDualPlural
Nominativesaṅgrāhitaḥ saṅgrāhitau saṅgrāhitāḥ
Vocativesaṅgrāhita saṅgrāhitau saṅgrāhitāḥ
Accusativesaṅgrāhitam saṅgrāhitau saṅgrāhitān
Instrumentalsaṅgrāhitena saṅgrāhitābhyām saṅgrāhitaiḥ
Dativesaṅgrāhitāya saṅgrāhitābhyām saṅgrāhitebhyaḥ
Ablativesaṅgrāhitāt saṅgrāhitābhyām saṅgrāhitebhyaḥ
Genitivesaṅgrāhitasya saṅgrāhitayoḥ saṅgrāhitānām
Locativesaṅgrāhite saṅgrāhitayoḥ saṅgrāhiteṣu

Compound saṅgrāhita -

Adverb -saṅgrāhitam -saṅgrāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria