Declension table of saṅgrāhin

Deva

MasculineSingularDualPlural
Nominativesaṅgrāhī saṅgrāhiṇau saṅgrāhiṇaḥ
Vocativesaṅgrāhin saṅgrāhiṇau saṅgrāhiṇaḥ
Accusativesaṅgrāhiṇam saṅgrāhiṇau saṅgrāhiṇaḥ
Instrumentalsaṅgrāhiṇā saṅgrāhibhyām saṅgrāhibhiḥ
Dativesaṅgrāhiṇe saṅgrāhibhyām saṅgrāhibhyaḥ
Ablativesaṅgrāhiṇaḥ saṅgrāhibhyām saṅgrāhibhyaḥ
Genitivesaṅgrāhiṇaḥ saṅgrāhiṇoḥ saṅgrāhiṇām
Locativesaṅgrāhiṇi saṅgrāhiṇoḥ saṅgrāhiṣu

Compound saṅgrāhi -

Adverb -saṅgrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria