सुबन्तावली ?सङ्ग्राहग्राह्य

Roma

पुमान्एकद्विबहु
प्रथमासङ्ग्राहग्राह्यः सङ्ग्राहग्राह्यौ सङ्ग्राहग्राह्याः
सम्बोधनम्सङ्ग्राहग्राह्य सङ्ग्राहग्राह्यौ सङ्ग्राहग्राह्याः
द्वितीयासङ्ग्राहग्राह्यम् सङ्ग्राहग्राह्यौ सङ्ग्राहग्राह्यान्
तृतीयासङ्ग्राहग्राह्येण सङ्ग्राहग्राह्याभ्याम् सङ्ग्राहग्राह्यैः सङ्ग्राहग्राह्येभिः
चतुर्थीसङ्ग्राहग्राह्याय सङ्ग्राहग्राह्याभ्याम् सङ्ग्राहग्राह्येभ्यः
पञ्चमीसङ्ग्राहग्राह्यात् सङ्ग्राहग्राह्याभ्याम् सङ्ग्राहग्राह्येभ्यः
षष्ठीसङ्ग्राहग्राह्यस्य सङ्ग्राहग्राह्ययोः सङ्ग्राहग्राह्याणाम्
सप्तमीसङ्ग्राहग्राह्ये सङ्ग्राहग्राह्ययोः सङ्ग्राहग्राह्येषु

समास सङ्ग्राहग्राह्य

अव्यय ॰सङ्ग्राहग्राह्यम् ॰सङ्ग्राहग्राह्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria