Declension table of ?saṅgrāha

Deva

MasculineSingularDualPlural
Nominativesaṅgrāhaḥ saṅgrāhau saṅgrāhāḥ
Vocativesaṅgrāha saṅgrāhau saṅgrāhāḥ
Accusativesaṅgrāham saṅgrāhau saṅgrāhān
Instrumentalsaṅgrāheṇa saṅgrāhābhyām saṅgrāhaiḥ saṅgrāhebhiḥ
Dativesaṅgrāhāya saṅgrāhābhyām saṅgrāhebhyaḥ
Ablativesaṅgrāhāt saṅgrāhābhyām saṅgrāhebhyaḥ
Genitivesaṅgrāhasya saṅgrāhayoḥ saṅgrāhāṇām
Locativesaṅgrāhe saṅgrāhayoḥ saṅgrāheṣu

Compound saṅgrāha -

Adverb -saṅgrāham -saṅgrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria