Declension table of ?saṅgira

Deva

NeuterSingularDualPlural
Nominativesaṅgiram saṅgire saṅgirāṇi
Vocativesaṅgira saṅgire saṅgirāṇi
Accusativesaṅgiram saṅgire saṅgirāṇi
Instrumentalsaṅgireṇa saṅgirābhyām saṅgiraiḥ
Dativesaṅgirāya saṅgirābhyām saṅgirebhyaḥ
Ablativesaṅgirāt saṅgirābhyām saṅgirebhyaḥ
Genitivesaṅgirasya saṅgirayoḥ saṅgirāṇām
Locativesaṅgire saṅgirayoḥ saṅgireṣu

Compound saṅgira -

Adverb -saṅgiram -saṅgirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria