Declension table of ?saṅgītopaniṣad

Deva

FeminineSingularDualPlural
Nominativesaṅgītopaniṣat saṅgītopaniṣadau saṅgītopaniṣadaḥ
Vocativesaṅgītopaniṣat saṅgītopaniṣadau saṅgītopaniṣadaḥ
Accusativesaṅgītopaniṣadam saṅgītopaniṣadau saṅgītopaniṣadaḥ
Instrumentalsaṅgītopaniṣadā saṅgītopaniṣadbhyām saṅgītopaniṣadbhiḥ
Dativesaṅgītopaniṣade saṅgītopaniṣadbhyām saṅgītopaniṣadbhyaḥ
Ablativesaṅgītopaniṣadaḥ saṅgītopaniṣadbhyām saṅgītopaniṣadbhyaḥ
Genitivesaṅgītopaniṣadaḥ saṅgītopaniṣadoḥ saṅgītopaniṣadām
Locativesaṅgītopaniṣadi saṅgītopaniṣadoḥ saṅgītopaniṣatsu

Compound saṅgītopaniṣat -

Adverb -saṅgītopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria