Declension table of ?saṅgītiparyāya

Deva

MasculineSingularDualPlural
Nominativesaṅgītiparyāyaḥ saṅgītiparyāyau saṅgītiparyāyāḥ
Vocativesaṅgītiparyāya saṅgītiparyāyau saṅgītiparyāyāḥ
Accusativesaṅgītiparyāyam saṅgītiparyāyau saṅgītiparyāyān
Instrumentalsaṅgītiparyāyeṇa saṅgītiparyāyābhyām saṅgītiparyāyaiḥ saṅgītiparyāyebhiḥ
Dativesaṅgītiparyāyāya saṅgītiparyāyābhyām saṅgītiparyāyebhyaḥ
Ablativesaṅgītiparyāyāt saṅgītiparyāyābhyām saṅgītiparyāyebhyaḥ
Genitivesaṅgītiparyāyasya saṅgītiparyāyayoḥ saṅgītiparyāyāṇām
Locativesaṅgītiparyāye saṅgītiparyāyayoḥ saṅgītiparyāyeṣu

Compound saṅgītiparyāya -

Adverb -saṅgītiparyāyam -saṅgītiparyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria