Declension table of saṅgītaśālā

Deva

FeminineSingularDualPlural
Nominativesaṅgītaśālā saṅgītaśāle saṅgītaśālāḥ
Vocativesaṅgītaśāle saṅgītaśāle saṅgītaśālāḥ
Accusativesaṅgītaśālām saṅgītaśāle saṅgītaśālāḥ
Instrumentalsaṅgītaśālayā saṅgītaśālābhyām saṅgītaśālābhiḥ
Dativesaṅgītaśālāyai saṅgītaśālābhyām saṅgītaśālābhyaḥ
Ablativesaṅgītaśālāyāḥ saṅgītaśālābhyām saṅgītaśālābhyaḥ
Genitivesaṅgītaśālāyāḥ saṅgītaśālayoḥ saṅgītaśālānām
Locativesaṅgītaśālāyām saṅgītaśālayoḥ saṅgītaśālāsu

Adverb -saṅgītaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria