Declension table of ?saṅgītavyāpṛtā

Deva

FeminineSingularDualPlural
Nominativesaṅgītavyāpṛtā saṅgītavyāpṛte saṅgītavyāpṛtāḥ
Vocativesaṅgītavyāpṛte saṅgītavyāpṛte saṅgītavyāpṛtāḥ
Accusativesaṅgītavyāpṛtām saṅgītavyāpṛte saṅgītavyāpṛtāḥ
Instrumentalsaṅgītavyāpṛtayā saṅgītavyāpṛtābhyām saṅgītavyāpṛtābhiḥ
Dativesaṅgītavyāpṛtāyai saṅgītavyāpṛtābhyām saṅgītavyāpṛtābhyaḥ
Ablativesaṅgītavyāpṛtāyāḥ saṅgītavyāpṛtābhyām saṅgītavyāpṛtābhyaḥ
Genitivesaṅgītavyāpṛtāyāḥ saṅgītavyāpṛtayoḥ saṅgītavyāpṛtānām
Locativesaṅgītavyāpṛtāyām saṅgītavyāpṛtayoḥ saṅgītavyāpṛtāsu

Adverb -saṅgītavyāpṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria