Declension table of saṅgītasudhā

Deva

FeminineSingularDualPlural
Nominativesaṅgītasudhā saṅgītasudhe saṅgītasudhāḥ
Vocativesaṅgītasudhe saṅgītasudhe saṅgītasudhāḥ
Accusativesaṅgītasudhām saṅgītasudhe saṅgītasudhāḥ
Instrumentalsaṅgītasudhayā saṅgītasudhābhyām saṅgītasudhābhiḥ
Dativesaṅgītasudhāyai saṅgītasudhābhyām saṅgītasudhābhyaḥ
Ablativesaṅgītasudhāyāḥ saṅgītasudhābhyām saṅgītasudhābhyaḥ
Genitivesaṅgītasudhāyāḥ saṅgītasudhayoḥ saṅgītasudhānām
Locativesaṅgītasudhāyām saṅgītasudhayoḥ saṅgītasudhāsu

Adverb -saṅgītasudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria