Declension table of ?saṅgītanṛtyākara

Deva

MasculineSingularDualPlural
Nominativesaṅgītanṛtyākaraḥ saṅgītanṛtyākarau saṅgītanṛtyākarāḥ
Vocativesaṅgītanṛtyākara saṅgītanṛtyākarau saṅgītanṛtyākarāḥ
Accusativesaṅgītanṛtyākaram saṅgītanṛtyākarau saṅgītanṛtyākarān
Instrumentalsaṅgītanṛtyākareṇa saṅgītanṛtyākarābhyām saṅgītanṛtyākaraiḥ saṅgītanṛtyākarebhiḥ
Dativesaṅgītanṛtyākarāya saṅgītanṛtyākarābhyām saṅgītanṛtyākarebhyaḥ
Ablativesaṅgītanṛtyākarāt saṅgītanṛtyākarābhyām saṅgītanṛtyākarebhyaḥ
Genitivesaṅgītanṛtyākarasya saṅgītanṛtyākarayoḥ saṅgītanṛtyākarāṇām
Locativesaṅgītanṛtyākare saṅgītanṛtyākarayoḥ saṅgītanṛtyākareṣu

Compound saṅgītanṛtyākara -

Adverb -saṅgītanṛtyākaram -saṅgītanṛtyākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria