Declension table of ?saṅgītanṛttaratnākara

Deva

MasculineSingularDualPlural
Nominativesaṅgītanṛttaratnākaraḥ saṅgītanṛttaratnākarau saṅgītanṛttaratnākarāḥ
Vocativesaṅgītanṛttaratnākara saṅgītanṛttaratnākarau saṅgītanṛttaratnākarāḥ
Accusativesaṅgītanṛttaratnākaram saṅgītanṛttaratnākarau saṅgītanṛttaratnākarān
Instrumentalsaṅgītanṛttaratnākareṇa saṅgītanṛttaratnākarābhyām saṅgītanṛttaratnākaraiḥ saṅgītanṛttaratnākarebhiḥ
Dativesaṅgītanṛttaratnākarāya saṅgītanṛttaratnākarābhyām saṅgītanṛttaratnākarebhyaḥ
Ablativesaṅgītanṛttaratnākarāt saṅgītanṛttaratnākarābhyām saṅgītanṛttaratnākarebhyaḥ
Genitivesaṅgītanṛttaratnākarasya saṅgītanṛttaratnākarayoḥ saṅgītanṛttaratnākarāṇām
Locativesaṅgītanṛttaratnākare saṅgītanṛttaratnākarayoḥ saṅgītanṛttaratnākareṣu

Compound saṅgītanṛttaratnākara -

Adverb -saṅgītanṛttaratnākaram -saṅgītanṛttaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria