Declension table of saṅgītamakaranda

Deva

MasculineSingularDualPlural
Nominativesaṅgītamakarandaḥ saṅgītamakarandau saṅgītamakarandāḥ
Vocativesaṅgītamakaranda saṅgītamakarandau saṅgītamakarandāḥ
Accusativesaṅgītamakarandam saṅgītamakarandau saṅgītamakarandān
Instrumentalsaṅgītamakarandena saṅgītamakarandābhyām saṅgītamakarandaiḥ saṅgītamakarandebhiḥ
Dativesaṅgītamakarandāya saṅgītamakarandābhyām saṅgītamakarandebhyaḥ
Ablativesaṅgītamakarandāt saṅgītamakarandābhyām saṅgītamakarandebhyaḥ
Genitivesaṅgītamakarandasya saṅgītamakarandayoḥ saṅgītamakarandānām
Locativesaṅgītamakarande saṅgītamakarandayoḥ saṅgītamakarandeṣu

Compound saṅgītamakaranda -

Adverb -saṅgītamakarandam -saṅgītamakarandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria