सुबन्तावली ?सङ्गीतकलानिधि

Roma

पुमान्एकद्विबहु
प्रथमासङ्गीतकलानिधिः सङ्गीतकलानिधी सङ्गीतकलानिधयः
सम्बोधनम्सङ्गीतकलानिधे सङ्गीतकलानिधी सङ्गीतकलानिधयः
द्वितीयासङ्गीतकलानिधिम् सङ्गीतकलानिधी सङ्गीतकलानिधीन्
तृतीयासङ्गीतकलानिधिना सङ्गीतकलानिधिभ्याम् सङ्गीतकलानिधिभिः
चतुर्थीसङ्गीतकलानिधये सङ्गीतकलानिधिभ्याम् सङ्गीतकलानिधिभ्यः
पञ्चमीसङ्गीतकलानिधेः सङ्गीतकलानिधिभ्याम् सङ्गीतकलानिधिभ्यः
षष्ठीसङ्गीतकलानिधेः सङ्गीतकलानिध्योः सङ्गीतकलानिधीनाम्
सप्तमीसङ्गीतकलानिधौ सङ्गीतकलानिध्योः सङ्गीतकलानिधिषु

समास सङ्गीतकलानिधि

अव्यय ॰सङ्गीतकलानिधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria