Declension table of ?saṅgītadarpana

Deva

MasculineSingularDualPlural
Nominativesaṅgītadarpanaḥ saṅgītadarpanau saṅgītadarpanāḥ
Vocativesaṅgītadarpana saṅgītadarpanau saṅgītadarpanāḥ
Accusativesaṅgītadarpanam saṅgītadarpanau saṅgītadarpanān
Instrumentalsaṅgītadarpanena saṅgītadarpanābhyām saṅgītadarpanaiḥ saṅgītadarpanebhiḥ
Dativesaṅgītadarpanāya saṅgītadarpanābhyām saṅgītadarpanebhyaḥ
Ablativesaṅgītadarpanāt saṅgītadarpanābhyām saṅgītadarpanebhyaḥ
Genitivesaṅgītadarpanasya saṅgītadarpanayoḥ saṅgītadarpanānām
Locativesaṅgītadarpane saṅgītadarpanayoḥ saṅgītadarpaneṣu

Compound saṅgītadarpana -

Adverb -saṅgītadarpanam -saṅgītadarpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria