Declension table of ?saṅgītāmṛta

Deva

NeuterSingularDualPlural
Nominativesaṅgītāmṛtam saṅgītāmṛte saṅgītāmṛtāni
Vocativesaṅgītāmṛta saṅgītāmṛte saṅgītāmṛtāni
Accusativesaṅgītāmṛtam saṅgītāmṛte saṅgītāmṛtāni
Instrumentalsaṅgītāmṛtena saṅgītāmṛtābhyām saṅgītāmṛtaiḥ
Dativesaṅgītāmṛtāya saṅgītāmṛtābhyām saṅgītāmṛtebhyaḥ
Ablativesaṅgītāmṛtāt saṅgītāmṛtābhyām saṅgītāmṛtebhyaḥ
Genitivesaṅgītāmṛtasya saṅgītāmṛtayoḥ saṅgītāmṛtānām
Locativesaṅgītāmṛte saṅgītāmṛtayoḥ saṅgītāmṛteṣu

Compound saṅgītāmṛta -

Adverb -saṅgītāmṛtam -saṅgītāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria