Declension table of ?saṅgītā

Deva

FeminineSingularDualPlural
Nominativesaṅgītā saṅgīte saṅgītāḥ
Vocativesaṅgīte saṅgīte saṅgītāḥ
Accusativesaṅgītām saṅgīte saṅgītāḥ
Instrumentalsaṅgītayā saṅgītābhyām saṅgītābhiḥ
Dativesaṅgītāyai saṅgītābhyām saṅgītābhyaḥ
Ablativesaṅgītāyāḥ saṅgītābhyām saṅgītābhyaḥ
Genitivesaṅgītāyāḥ saṅgītayoḥ saṅgītānām
Locativesaṅgītāyām saṅgītayoḥ saṅgītāsu

Adverb -saṅgītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria