Declension table of saṅgīta

Deva

NeuterSingularDualPlural
Nominativesaṅgītam saṅgīte saṅgītāni
Vocativesaṅgīta saṅgīte saṅgītāni
Accusativesaṅgītam saṅgīte saṅgītāni
Instrumentalsaṅgītena saṅgītābhyām saṅgītaiḥ
Dativesaṅgītāya saṅgītābhyām saṅgītebhyaḥ
Ablativesaṅgītāt saṅgītābhyām saṅgītebhyaḥ
Genitivesaṅgītasya saṅgītayoḥ saṅgītānām
Locativesaṅgīte saṅgītayoḥ saṅgīteṣu

Compound saṅgīta -

Adverb -saṅgītam -saṅgītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria