Declension table of saṅgīta

Deva

MasculineSingularDualPlural
Nominativesaṅgītaḥ saṅgītau saṅgītāḥ
Vocativesaṅgīta saṅgītau saṅgītāḥ
Accusativesaṅgītam saṅgītau saṅgītān
Instrumentalsaṅgītena saṅgītābhyām saṅgītaiḥ saṅgītebhiḥ
Dativesaṅgītāya saṅgītābhyām saṅgītebhyaḥ
Ablativesaṅgītāt saṅgītābhyām saṅgītebhyaḥ
Genitivesaṅgītasya saṅgītayoḥ saṅgītānām
Locativesaṅgīte saṅgītayoḥ saṅgīteṣu

Compound saṅgīta -

Adverb -saṅgītam -saṅgītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria