Declension table of ?saṅgīrṇā

Deva

FeminineSingularDualPlural
Nominativesaṅgīrṇā saṅgīrṇe saṅgīrṇāḥ
Vocativesaṅgīrṇe saṅgīrṇe saṅgīrṇāḥ
Accusativesaṅgīrṇām saṅgīrṇe saṅgīrṇāḥ
Instrumentalsaṅgīrṇayā saṅgīrṇābhyām saṅgīrṇābhiḥ
Dativesaṅgīrṇāyai saṅgīrṇābhyām saṅgīrṇābhyaḥ
Ablativesaṅgīrṇāyāḥ saṅgīrṇābhyām saṅgīrṇābhyaḥ
Genitivesaṅgīrṇāyāḥ saṅgīrṇayoḥ saṅgīrṇānām
Locativesaṅgīrṇāyām saṅgīrṇayoḥ saṅgīrṇāsu

Adverb -saṅgīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria