Declension table of ?saṅghatitha

Deva

MasculineSingularDualPlural
Nominativesaṅghatithaḥ saṅghatithau saṅghatithāḥ
Vocativesaṅghatitha saṅghatithau saṅghatithāḥ
Accusativesaṅghatitham saṅghatithau saṅghatithān
Instrumentalsaṅghatithena saṅghatithābhyām saṅghatithaiḥ saṅghatithebhiḥ
Dativesaṅghatithāya saṅghatithābhyām saṅghatithebhyaḥ
Ablativesaṅghatithāt saṅghatithābhyām saṅghatithebhyaḥ
Genitivesaṅghatithasya saṅghatithayoḥ saṅghatithānām
Locativesaṅghatithe saṅghatithayoḥ saṅghatitheṣu

Compound saṅghatitha -

Adverb -saṅghatitham -saṅghatithāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria