सुबन्तावली ?सङ्घतल

Roma

पुमान्एकद्विबहु
प्रथमासङ्घतलः सङ्घतलौ सङ्घतलाः
सम्बोधनम्सङ्घतल सङ्घतलौ सङ्घतलाः
द्वितीयासङ्घतलम् सङ्घतलौ सङ्घतलान्
तृतीयासङ्घतलेन सङ्घतलाभ्याम् सङ्घतलैः सङ्घतलेभिः
चतुर्थीसङ्घतलाय सङ्घतलाभ्याम् सङ्घतलेभ्यः
पञ्चमीसङ्घतलात् सङ्घतलाभ्याम् सङ्घतलेभ्यः
षष्ठीसङ्घतलस्य सङ्घतलयोः सङ्घतलानाम्
सप्तमीसङ्घतले सङ्घतलयोः सङ्घतलेषु

समास सङ्घतल

अव्यय ॰सङ्घतलम् ॰सङ्घतलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria