Declension table of ?saṅghapati

Deva

MasculineSingularDualPlural
Nominativesaṅghapatiḥ saṅghapatī saṅghapatayaḥ
Vocativesaṅghapate saṅghapatī saṅghapatayaḥ
Accusativesaṅghapatim saṅghapatī saṅghapatīn
Instrumentalsaṅghapatinā saṅghapatibhyām saṅghapatibhiḥ
Dativesaṅghapataye saṅghapatibhyām saṅghapatibhyaḥ
Ablativesaṅghapateḥ saṅghapatibhyām saṅghapatibhyaḥ
Genitivesaṅghapateḥ saṅghapatyoḥ saṅghapatīnām
Locativesaṅghapatau saṅghapatyoḥ saṅghapatiṣu

Compound saṅghapati -

Adverb -saṅghapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria