Declension table of saṅghabhedavastu

Deva

NeuterSingularDualPlural
Nominativesaṅghabhedavastu saṅghabhedavastunī saṅghabhedavastūni
Vocativesaṅghabhedavastu saṅghabhedavastunī saṅghabhedavastūni
Accusativesaṅghabhedavastu saṅghabhedavastunī saṅghabhedavastūni
Instrumentalsaṅghabhedavastunā saṅghabhedavastubhyām saṅghabhedavastubhiḥ
Dativesaṅghabhedavastune saṅghabhedavastubhyām saṅghabhedavastubhyaḥ
Ablativesaṅghabhedavastunaḥ saṅghabhedavastubhyām saṅghabhedavastubhyaḥ
Genitivesaṅghabhedavastunaḥ saṅghabhedavastunoḥ saṅghabhedavastūnām
Locativesaṅghabhedavastuni saṅghabhedavastunoḥ saṅghabhedavastuṣu

Compound saṅghabhedavastu -

Adverb -saṅghabhedavastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria