Declension table of saṅghabheda

Deva

MasculineSingularDualPlural
Nominativesaṅghabhedaḥ saṅghabhedau saṅghabhedāḥ
Vocativesaṅghabheda saṅghabhedau saṅghabhedāḥ
Accusativesaṅghabhedam saṅghabhedau saṅghabhedān
Instrumentalsaṅghabhedena saṅghabhedābhyām saṅghabhedaiḥ saṅghabhedebhiḥ
Dativesaṅghabhedāya saṅghabhedābhyām saṅghabhedebhyaḥ
Ablativesaṅghabhedāt saṅghabhedābhyām saṅghabhedebhyaḥ
Genitivesaṅghabhedasya saṅghabhedayoḥ saṅghabhedānām
Locativesaṅghabhede saṅghabhedayoḥ saṅghabhedeṣu

Compound saṅghabheda -

Adverb -saṅghabhedam -saṅghabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria