Declension table of ?saṅghātya

Deva

MasculineSingularDualPlural
Nominativesaṅghātyaḥ saṅghātyau saṅghātyāḥ
Vocativesaṅghātya saṅghātyau saṅghātyāḥ
Accusativesaṅghātyam saṅghātyau saṅghātyān
Instrumentalsaṅghātyena saṅghātyābhyām saṅghātyaiḥ saṅghātyebhiḥ
Dativesaṅghātyāya saṅghātyābhyām saṅghātyebhyaḥ
Ablativesaṅghātyāt saṅghātyābhyām saṅghātyebhyaḥ
Genitivesaṅghātyasya saṅghātyayoḥ saṅghātyānām
Locativesaṅghātye saṅghātyayoḥ saṅghātyeṣu

Compound saṅghātya -

Adverb -saṅghātyam -saṅghātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria