Declension table of ?saṅghātikā

Deva

FeminineSingularDualPlural
Nominativesaṅghātikā saṅghātike saṅghātikāḥ
Vocativesaṅghātike saṅghātike saṅghātikāḥ
Accusativesaṅghātikām saṅghātike saṅghātikāḥ
Instrumentalsaṅghātikayā saṅghātikābhyām saṅghātikābhiḥ
Dativesaṅghātikāyai saṅghātikābhyām saṅghātikābhyaḥ
Ablativesaṅghātikāyāḥ saṅghātikābhyām saṅghātikābhyaḥ
Genitivesaṅghātikāyāḥ saṅghātikayoḥ saṅghātikānām
Locativesaṅghātikāyām saṅghātikayoḥ saṅghātikāsu

Adverb -saṅghātikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria