Declension table of ?saṅghātavatī

Deva

FeminineSingularDualPlural
Nominativesaṅghātavatī saṅghātavatyau saṅghātavatyaḥ
Vocativesaṅghātavati saṅghātavatyau saṅghātavatyaḥ
Accusativesaṅghātavatīm saṅghātavatyau saṅghātavatīḥ
Instrumentalsaṅghātavatyā saṅghātavatībhyām saṅghātavatībhiḥ
Dativesaṅghātavatyai saṅghātavatībhyām saṅghātavatībhyaḥ
Ablativesaṅghātavatyāḥ saṅghātavatībhyām saṅghātavatībhyaḥ
Genitivesaṅghātavatyāḥ saṅghātavatyoḥ saṅghātavatīnām
Locativesaṅghātavatyām saṅghātavatyoḥ saṅghātavatīṣu

Compound saṅghātavati - saṅghātavatī -

Adverb -saṅghātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria