Declension table of ?saṅghātana

Deva

NeuterSingularDualPlural
Nominativesaṅghātanam saṅghātane saṅghātanāni
Vocativesaṅghātana saṅghātane saṅghātanāni
Accusativesaṅghātanam saṅghātane saṅghātanāni
Instrumentalsaṅghātanena saṅghātanābhyām saṅghātanaiḥ
Dativesaṅghātanāya saṅghātanābhyām saṅghātanebhyaḥ
Ablativesaṅghātanāt saṅghātanābhyām saṅghātanebhyaḥ
Genitivesaṅghātanasya saṅghātanayoḥ saṅghātanānām
Locativesaṅghātane saṅghātanayoḥ saṅghātaneṣu

Compound saṅghātana -

Adverb -saṅghātanam -saṅghātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria