सुबन्तावली ?सङ्घातकठिन

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्घातकठिनम् सङ्घातकठिने सङ्घातकठिनानि
सम्बोधनम्सङ्घातकठिन सङ्घातकठिने सङ्घातकठिनानि
द्वितीयासङ्घातकठिनम् सङ्घातकठिने सङ्घातकठिनानि
तृतीयासङ्घातकठिनेन सङ्घातकठिनाभ्याम् सङ्घातकठिनैः
चतुर्थीसङ्घातकठिनाय सङ्घातकठिनाभ्याम् सङ्घातकठिनेभ्यः
पञ्चमीसङ्घातकठिनात् सङ्घातकठिनाभ्याम् सङ्घातकठिनेभ्यः
षष्ठीसङ्घातकठिनस्य सङ्घातकठिनयोः सङ्घातकठिनानाम्
सप्तमीसङ्घातकठिने सङ्घातकठिनयोः सङ्घातकठिनेषु

समास सङ्घातकठिन

अव्यय ॰सङ्घातकठिनम् ॰सङ्घातकठिनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria